Mahā megha sūtram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महामेघ सूत्रम्

mahāmegha sūtram

oṃ namo 'cintya-sāgarebhyaḥ sarva-buddha-bodhisattvebhyaḥ| evaṃ mayā śrutam ekasmin samaye bhagavan nandopananda-nāgarājā bhavane viharati sma| śrī-maṇi-ratna-garbha-mahā-megha-maṇḍala-kūṭāgāre mahatā bhikṣu-saṃghena sārdhaṃ mahatā ca bodhisattva-saṃghena sārdhaṃ mahatā ca nāga-rāja-gaṇena sārdham, tadyathā, nandena ca nāga-rājena upanandena ca sāgareṇa ca anavataptena ca manasvinā ca varuṇena ca takṣakena ca dhṛtarāṣṭreṇa ca vāsukinā ca mucilindena ca erāvaṇena ca pauṇḍrena ca śrītejasā ca śrī-bhadreṇa ca vidyu-mālinā ca mahā-maṇi-cūḍena ca cūḍā-maṇi-dhareṇa ca avabhāsana-śikhinā ca indrāyudha-śikhareṇa ca indra-dhvajena ca indra-yaṣṭinā ca jambu-dhvajena ca svastikena ca mahā-maṇḍalikena ca mahā bhujaṅgena ca jyoti-rasena ca śaśitejasā ca śrimatā ca soma-darśanena ca su-darśanena ca supratiṣṭhitena ca maṇi-kaṇṭhena ca megha-saṃbhavena ca varṣadhāreṇa ca prasphoṭakena ca visphoṭakena ca visphūrjitena ca mahāphanakena ca gambhīra-nirghoṣena ca mahā-nirnāda-nādinā ca nāga-rājena ca vinarditena ca utpalakena ca mahā-vikrameṇa ca īṣādhāreṇa ca citra-senena ca mahā-pāśena ca elapatreṇa ca ābhāsena ca khara-karṇena ca śaṅkhena ca dardareṇa ca upa-dardareṇa ca nāga-rājena kṣemaṃ-kareṇa ca mahā-kṣemaṃ-kareṇa ca bhujaṃgamena ca mahā-bhūjaṃgamena ca mahā-balena ca phaluḍena ca apalālena ca lambureṇa ca kṛmiśena ca kṛṣṇena ca indra-senena ca nāga-rājena naḍena ca upanaḍena ca kambu-dhāreṇa ca dramidena ca sundareṇa ca hasti-karṇena ca tīkṣṇakena ca piṅgalena ca vidyujjvālena ca mahā-vidyut-prabhena ca bala-devena ca kambalena ca bharu-kacchena ca nāga-rājena amṛtena ca tīrthakena ca vaiḍūrya-prabhena ca suvarṇa-keśena ca kanaka-prabhena ca śaśiketu-prabhena ca sūrya-prabhena ca udayanena ca gave-śīrṣeṇa ca śvetakena ca nāga-rājena kālakena ca yamena ca śrāmaṇena ca masakena ca saṃhatanena ca nimin-dhareṇa ca dharaṇiṃ-dhareṇa ca sahasra-śīrṣeṇa ca maṇi-cūḍena ca amogha-darśanena ca nāga-rājena balāhakena ca su-ṣeṇena ca go-pālena ca nara-dattena ca vinītena ca jarāyanena ca kumbhīrena ca kumbhīra-mukhena ca viṣaṃ-dhareṇa ca āśiviṣeṇa ca nāga-rājena padmakena ca lāṅgulena ca pralambena ca bhīṣaṇena ca sutejasā ca pañca-śīrṣeṇa ca ballireṇa ca jarad-rathena ca uttarakena ca nāga-rājena dīrgha-pucchena ca sphāra-śīrṣeṇa ca bimbikena ca vidhureṇa ca aśvakena ca triśīrṣeṇa ca nāga-ṣeṇena ca mahā-tejasā ca nala-dattena ca bhīmakena ca dīpta-prabhena ca sapta-śīrṣeṇa ca bṛhad-drumena ca priyadarśanena ca mahā-pracaṇḍena ca vimala-tejasā ca su-netreṇa ca mahā-ghoreṇa ca arciḥ-skandhena ca mahā-caṇḍena ca nāga-rājena ugra-krodhena ca ratnāmbudena ca mahā-meghāmbudena ca indra-prabhena ca pāda-pena ca megha-candreṇa ca sāgara-megha ca mahā-gandha-kusumena ca kumudākareṇa ca ratna-netreṇa ca nāge-rājena mahā-ketu-dhvajena ca mahā-megha-garbheṇa ca himavatā ca śrī-garbheṇa ca megha-śaktikena ca rajanin-dhareṇa ca ambudena ca mahā-meghāmbudena ca mahāmbudena ca vaiśvānara-tejasā ca megheśvara-rājena ca vigata-krodhena ca kakubena ca nāgaśūreṇa ca jalan-dhareṇa ca megha-cchatreṇa ca iṅgīra-mukhena ca tejasvinā ca megha-sphūditena ca ananta-kramena ca nāga-rājena suṣeṇena ca mahā-śarīreṇa ca vṛkodareṇa ca śāntinā ca vīreṇa ca kāka-nādena ca uddhureṇa ca viṣogreṇa ca sughoṣena ca amṛtasāreṇa ca mahā-pravarṣakena ca vidyun-nadena ca saṃghaṭṭa-śabdena ca duṃdubhi-svareṇa ca amṛta-dhāreṇa ca nandikena ca garjasphoṭakena ca sūra-ṣeṇena ca nārāyaṇena ca vadavā-mukhena ca vikaṭena ca nāga-rājena, evaṃ pramukhaiḥ sarva-mahā-nāga-rāja-pūrvaṃgamaiścatur-aśityā nāgā-koṭi-niyuta-śata-sahasraiḥ sannipatitaiḥ sanniṣannaiḥ|



tena khalu punaḥ samayena sarve te nāga-rājāḥ saparivārā uttāyāsanebhya ekāṃsam-uttarā-saṅgāni kṛtvā dakṣiṇāni jānu maṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamyāprameyāsamkhyeyaiḥ parama-vividha-ruciraiḥ puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-civara-cchatra-dhvaja-patāka-paṭṭa-dāma-vādya-tūrya-tāḍāvacāra-saṃgīti-ratnakusuma- ratnadāma-muktāhāra-nāgapuṣpa-muktajālaig garjanto guḍuguḍāyamāna mahā-vātāṃ pravāyanto mahā-nādaṃ nadanto ramaṇīyāṃś ca dharma-nādaṃ nadantaḥ, mahatā-guru-gaurava-citrī-kāreṇa bhagavantam abhicchādayantaḥ pradakṣiṇī kurvanti sma| pradakṣiṇi kṛtyaikānte tasthuḥ, ekanta-sthitāḥ praṇidhānāni kurvanti sma| sarva-loka-dhātu-samudra-paramāṇurajaḥ-samaiḥ kāya-samudraiḥ, sarva-buddha-bodhisattva-parṣan-maṇḍala-samudreṣu, sarva-loka-dhātu-prasara-samudreṣu, sarva-pṛthivy-aptejo-vāyu-paramāṇurajaḥ sarva-rūpāvabhāsa-sama-paramāṇurajaḥsu, ekaikasmiṃ, paramāṇurajasi, sarva-gaṇanā-samudra-samatikrantair asaṃkhyeyāprameyācintyātulyāmāpyānabhilāpya-samatikrantaiḥ kāya-megha-samudraiḥ, ekaikasmin kāye 'prameyāsaṃkhyeyān pāṇi-samudra-meghān adhiṣṭhāya, samanta-dik-śroto 'bhimukād ekaikasmāt paramāṇurājo-bhagāt samanta-dik-kula-sphalaṇair asaṃbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ, yadutāprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇān abhilāpyair asaṃbhinnaiḥ samantabhadra-caryā| prabhāva-samudra-meghaiḥ saṃcchannaṃ gagaṇatalam adhiṣṭhāya, yathā bodhisattvātma-bhāva-samudra-meghaiḥ, evaṃ sarva-ratna-varṇa-rasmi-dhane-sarva-sūrya-candrātma-bhāva-maṇḍala-samudra-meghaiḥ, sarva-ratna-hāra-kusuma-samudra-meghaiḥ, sarva-ratnāvabhāsa-garbha-kuṭāgāra-samudra-meghaiḥ, sarva-cūrṇa-vṛkṣa-kośasamudra-meghaiḥ sarva-gandha-dhūpa-sarva-rūpa-saṃdarśana-samudra-meghaiḥ, sarva-ruta-nigarjita-vādya-samudra-meghaiḥ, sarva-gandha-vṛkṣa-kośa-samudra-meghaiḥ, saṃcchannaṃ gagaṇatalam adhiṣṭhāya, evaṃ pramukhair aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyaiḥ asaṃbhinnaiḥ sarva-pūjā-megha-samudraiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pujayemaḥ| sarva-vyūha-viṣaya-vidyotita-garbha-maṇi-rāja-samudra-meghaiḥ saṃcchannaṃ gagaṇatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|



sarva-samantāvabhāsa-ratna-varṣa-vyūha-maṇi-rāja-samudra-meghaiḥ sarva-ratnārcir-jvālana-buddha-niyāma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-sphāraṇa-sarva-buddha-dharma-nirghoṣa-maṇi-rāja-samudra-meghaiḥ, samanta-mukha-ratna-raśmi-buddha-nirmāṇāvabhāsa-samudra-meghaiḥ, sarva-vyūhāsambhinna-parṣan-maṇḍala-pratibhāsa-saṃdarśana-maṇi-rāja-samudra-meghaiḥ, arciḥ-pradīpa-sarva-buddha-viṣayānusaraṇa-maṇi-rāja-samudra-meghaiḥ, acintya-buddha-kṣetra-tathāgata-vimāna-pratibhāsa-saṃdarśana-maṇi-rāja-samudra-meghaiḥ, sarva-vicitra-ratna-reṇuṃ try-adhava-buddha-kāya-pratibāsa-vairocana-maṇi-rāja-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṃbhinnaiḥ sarva-ratna-gandha-vicitra-puṣpa-kūṭāgāra-samudra-meghaiḥ, ananta-varṇa-sarva-maṇi-rāja-pratimaṇḍita-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-pradīpa-gandhārciḥ-kūṭāgāra-samudra-meghaiḥ, sarva-mukā-hāra-vicitra-kūṭāgāra-samudra-meghaiḥ, sarva-puṣpa-keśara-samudra-meghaiḥ, ananta-ratna-hāra-samalaṃkṛta-kūṭāgāra-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, daśa-dik-spharaṇa-samanta-raśmi-jyotir-garbha-sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, sarva-ratna-reṇu-pratimaṇḍitāneka-vyūha-saṃdarśana-kūṭāgāra-samudra-meghaiḥ, sarva-vyūha-pratimaṇḍita-samanta-spharaṇa-kūṭāgāra-samudra-meghaiḥ, samanta-mukha-puṣpa-toraṇa-ghaṇṭā-jālāvalambita-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| kañcana-ratna-vicitra-sūtra-hāra-ratna-harṣa-garbha-siṃhāsana-samudra-meghaiḥ, kusumāvabhāsa-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, indra-nīla-jambūnada-padma-vicira-garbha-siṃhāsana-samudra-meghaiḥ, pradīpa-maṇi-padma-garbha-siṃhāsana-samudra-meghaiḥ, jyotir-dhvaja-maṇi-ratna-padma-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, ratna-pratimaṇḍita-padma-vicitra-garbha-siṃhāsana-samudra-meghaiḥ, indra-nīla-rucira-jvalana-raśmi-padma-garbha-siṃhāsana-samudra-meghaiḥ, akṣaya-raśmi-jvalana-tejaḥ padma-garbha-siṃhāsana-samudra-meghaiḥ, sarva-ratna-jvāla-niḥsṛta-padma-garbha-siṃhāsana-samudra-meghaiḥ, buddha-ruta-nirghoṣa-raśmi-padma-garbha-siṃhāsana-samudra-meghaiḥ, asaṃbhinnaiḥ saṃcchannaṃ gaganatalam adhiṣṭhāya, sarvabuddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-gandha-maṇi-vicitra-vṛkṣa-samudra-meghaiḥ, samanta-mukha-patrāñjali-megha-niḥsaraṇa-gandha-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-rūpānanta-vyūha-saṃdarśana-vṛkṣa-samudra-meghaiḥ, sarva-kusuma-megha-pralamba-vṛkṣa-samudra-meghaiḥ, sarva-vṛkṣa-vyūha-niḥsṛtānata-kośa-vṛkṣa-samudra-meghaiḥ, sarvaratnārcir-maṇḍala-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-candana-cūrṇa-bodhisattvārdha-kāya-saṃdarśana-samudra-meghaiḥ, sarvabodhi-maṇḍalācintya-vyūha-prabhā-vṛkṣa-devatānanta-sarva-ratna-vastra-kośa-sūrya-vidyotita-vṛkṣa-samudra-meghaiḥ, sarva-ruta-nirghoṣa-nigarjana-manojñā-nirghoṣa-samanta-pramuñcana-vṛkṣa-samudra-meghaiḥ, ananta-varṇa-ratna-padma-garbha-siṃhāsana-samudra-meghaiḥ, samanta-abhimukha-maṇi-rāja-vidyotita-garbha-siṃhāsana-samudra-meghaiḥ, sarvālaṃkāra-vyūha-pratimaṇḍita-garbha-siṃhāsana-samudra-meghaiḥ, vicitra-ratnārciḥ-pradipa-mālāgarbha-siṃhāsana-samudra-meghaiḥ, samanta-nirghoṣa-ratna-varṣa-niḥsaraṇa-garbha-siṃhāsana-samudra-meghaiḥ, sarva-gandha-kusuma-padma-hāra-ratna-garbha-siṃhāsana-samudra-meghaiḥ, sarva-buddhāsana-vyūha-saṃdarśana-maṇi-rāja-garbha-siṃhāsana-samudra-meghaiḥ, sarva-vyūha-hāra-pralaṃba-toraṇa-vedikā-pratimaṇḍita-ratna-garbha-megha-siṃhāsana-samudra-meghaiḥ, sarva-druma-maṇi-ratna-śākha-cūrṇa-kośa-garbha-siṃhāsana-samudra-meghaiḥ, vicitra-gandha-ratna-kiṃkinī-jāla-samantālaṃkāra-sūrya-vidyotita-garbha-siṃhāsana-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-cintā-rāja-maṇi-vitāna-samudra-meghaiḥ, indra-nīla-ratna-keśara-sarva-puṣpa-vyūha-vitāna-samudra-meghaiḥ, sarva-gandha-maṇi-vitāna-samudra-meghaiḥ, ratnārciḥ-pradīpa-vigraha-vitāna-samudra-meghaiḥ, buddha-ṛddhi-vinidarśana-prabhāsa-nirghoṣa-maṇi-rāja-vitāna-samudra-meghaiḥ, vicitra-maṇi-vastra-sarva-vyūha-prabhāsa-saṃdarśana-vitāna-samudra-meghaiḥ, sarva-puṣpa-augha-jvālāvabhāsa-ratna-vitāna-samudra-meghaiḥ, vicitra-ghaṇṭa-samanta-nirghoṣa-spharaṇa-jvāla-vitāna-samudra-meghaiḥ, ananta-varṇa-padma-jvāla-vicitra-maṇi-karkaṭika-padma-jāla-vitāna-samudra-meghaiḥ, suvarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṃkāra-vitāna-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| vicitra-sarva-maṇi-ratna-cchatra-samudra-meghaiḥ, saṃcchannaṃ gaganatalam adhiṣṭhāya, daśabhir-ratna-raśmi-jyotir-vyūha-puṣpa-cchatra-samudra-meghaiḥ, ananta-varṇa-mukti-kośa-cchatra-samudra-meghaiḥ, sarva-buddha-bodhisattva-karuṇā-mukha-nirghoṣa-maṇi-rāja-cchatra-samudra-meghaiḥ, vicitra-ratnārcir-mālā-cchatra-samudra-meghaiḥ, samanta-ratna-reṇu-prabhāsa-pratimaṇḍita-ghaṇṭā-jālāvalaṃbita-cchatra-samudra-meghaiḥ, sarva-maṇi-druma-śākālaṃkāra-cchatra-samudra-meghaiḥ, sūrya-virocanārcir-maṇi-rāja-sarva-gandha-dhūpa-cchatra-samudra-meghaiḥ, candana-cūrṇa-kośa-samanta-spharaṇa-cchatra-samudra-meghaiḥ, vipula-buddha-viṣaya-vidyotita-samanta-vyūha-spharaṇa-cchatra-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarvaratnāvabhāsa-maṇḍala-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-ratnārcir-vigraha-prabhā-maṇḍala-samudra-meghaiḥ, kusuma-megha-vidyotita-prabhā-maṇḍala-samudra-meghaiḥ, sarva-ratna-raśmi-buddha-nirmāṇa-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-kṣetra-pratibhāsāntargata-prabhā-maṇḍala-samudra-meghaiḥ, samanta-mukha-buddha-viṣaya-nigarjana-ratna-śākha-prabhā-maṇḍala-samudra-meghaiḥ, sarva-vaidūrya-ratna-gotra-maṇi-rāja-raśmi-prabhā-maṇḍala-samudra-meghaiḥ, ananta-sattva-rūpa-citta-kṣaṇa-saṃdarśana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-praṇidhānaṃ-saṃbhava-manojñā-nāda-pramuñcana-prabhā-maṇḍala-samudra-meghaiḥ, sarva-parṣan-maṇḍala-sattva-vinaya-nirghoṣa-maṇi-rāja-prabhā-maṇḍala-samudra-meghaiḥ, sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| sarva-maṇi-kośa-raśmi-samudra-meghaiḥ, sarva-buddha-rūpa-śabda-gandha-rasa-spraṣṭavya-raśmi-samudra-meghaiḥ, sarva-ratnārciḥ-samudra-meghaiḥ, sarva-buddha-dharma-nigarjana-spharaṇa-raśmi-samudra-meghaiḥ, sarva-buddha-kṣetra-vyūha-vidyotita-raśmi-samudra-meghaiḥ, sarva-puṣpa-kūṭāgāra-raśmi-samudra-meghaiḥ, sarva-ratna-reṇu-raśmi-samudra-meghaiḥ, sarva-kalpa-paraṃparā-buddha-saṃbhava-sattva-paripācana-nigarjana-raśmi-samudra-meghaiḥ, akṣayasattva-ratna-nidarśana-sarva-puṣpa-keśara-raśmi-samudra-meghaiḥ, sarvāsana-vyūha-saṃdarśana-raśmi-samudra-meghaiḥ asaṃbhinnaiḥ sarva-buddha-bodhisattva-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| asaṃbhinnair ananta-varṇa-ratnārciḥ-samudrameghaiḥ, samanta-prabhā-maṇi-rājārciḥ-samudra-meghaiḥ, vipula-sarva-buddha-kṣetra-vyūha-vidyotitārciḥ-samudra-meghaiḥ, sarva-gandhārciḥ-samudra-meghaiḥ, sarva-vyūhārciḥ-samudra-meghaiḥ, sarva-buddha-nirmāṇārciḥ-samudra-meghaiḥ, vicitra-ratna-druma-keśarārciḥ-samudra-meghaiḥ, sarva-vastrārciḥ-samudra-meghaiḥ, ananta-bodhisattva-caryā-nirghoṣa-maṇi-rājārciḥ-samudra-meghaiḥ, sarva-muktā-pradipārciḥ-samudra-meghaiḥ, asaṃbhinnaiḥ sarvabuddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ| acintyaiḥ sarva-gandha-puṣpa-vicitra-samudra-meghaiḥ, sarva-ratnārciḥ-padma-jāla-samudra-meghaiḥ, ananta-varṇa-maṇi-ratna-prabhā maṇḍala-samudra-meghaiḥ, sarva-ratna-varṇa-muktā-kośa-samudra-meghaiḥ, sarva-ratna-gandha-candana-curṇa-samudra-meghaiḥ, sarva-ratna-cchatra-samudra-meghaiḥ, manojña-śubha-ruta-svarṇa-keśara-raśmi-jyotir-dhvaja-vitāna-samudra-meghaiḥ, acintya-vyūha-pratibhāsa-prabhā-sarva-vyūhālaṃkāra-samudra-meghaiḥ, manojña-śubha-rucira-nirghoṣa-maṇi-rāja samudra-meghaiḥ, sūrya-jyotir-maṇi-cakra-hāra-samudra-meghaiḥ, ananta-ratna-kośa-samudra-meghaiḥ, sarva-samata-bhadrātma-bhāva-samudra-meghaiḥ, asaṃbhinnaiḥ sarva-buddha-bodhisattva-sāgara-megha-samudrān satkuryāmo gurukuryāmo mānayemaḥ pūjayemaḥ|



evam rūpaṃ praṇidhānaṃ kṛtvā te nāga-rājānaḥ punar api bhagavantaṃ triḥ pradakṣiṇikṛtya pādābhivadanāñ ca kṛtvā, bhagavatānujñatāḥ sveṣu svasthāsaneṣu nyaṣīdan| tena khalu punaḥ samayena ananta-parikala-sāgala-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ avaivartika-praṇidhāna-parikarmair jambudvīpe 'tyāgatas tathāgatasya pūjanāyai vandanāyai paryupāsanāyai dharma-śravaṇāyai ca|



atha khalv ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatiḥ utthāyāsanād ekāṃśam uttarā-saṅgaṃ kṛtvā dakṣiṇam jānu-maṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat|



pṛccheyam ahaṃ bhagavantaṃ tathāgatam arhantaṃ samyaksambuddhaṃ kiñcid eva pradeśa-praśnaṃ sacen me bhagavān avakāśaṃ kuryāt pṛṣṭaḥ praśna-vyākaraṇāya| evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājaṃ nāgādhipatim etad avocat| pṛccha tvaṃ bhujaṅgādhipate yad yad evākāṅkṣasy ahaṃ te, tasya tasyaiva praśna-vyākaraṇena cittam ārādhayiṣye|



evam ukte 'nanta-parikara-sāgara-megha-vyūha-tejo-maṇḍala-chatrākāra-rājas tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatir bhagavantam etad avocat| kataṃ bhagavan sarva-nāgānāṃ sarvanāga-duḥkāni prati-praśraṃbhyeyuḥ, praharṣitāḥ sukha-samanvitāś ceha jambu-dvīpe kālānukālaṃ varṣa-dhārā utsṛjeyuḥ, sarva-tṛṇa-gulmauṣadhi-vanaspatīn virohayeyuḥ, sarva-śasyāny utpādayeyuḥ, sarva-rasān saṃjanayeyuḥ, yena jaṃbudvīpakā manuṣyāḥ sukhasamarpitā bhaveyuḥ|



evam ukte bhagavān ananta-parikara-sāgara-megha-vyūha-tejomaṇḍala-chatrākāra-rājaṃ tri-sāhasra-mahā-sāhasriko mahā-nāgādhipatim etad avocat| sādhu sādhu bhujaṅgādhipate yat tvaṃ sarvasattvānāṃ hita-sukhāya pratipannaḥ tathāgatam etad arthaṃ paripraṣṭavyaṃ manyase| tena hi bhujaṅgādhipate śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'han te| eka-dharmena bhujaṅgādhipate samanvāgatānāṃ sarva-nāgānāṃ sarva-duḥkhāni praśraṃbhyeyuḥ, sukha-samarpitāś ca bhaveyuḥ| katamenaika-dharmeṇa, yaduta maitryā tatra bhujaṅgādhipate maitrī-vihāriṇo deva-manusyāḥ, agninā na dahyante, śastreṇa na kṣaṇyante, udakena nohyante, viṣeṇa na hanyante, para-cakreṇa-nābhibhūyante, sukhaṃ svapyanti, sukhaṃ ca pratibuddhyante, svapuṇya-parirakṣitāś ca bhavanti, mahā-puṇyatejas tejitāḥ, anavamardanīyāś ca bhavanti, sa-devakena lokena prasādikāś ca bhavanti, priya-darśanāś ca sarvatrāpratihata-gatayaś ca bhavanti, sarva-duḥkha-pratipraśrabdhāḥ saṃpraharṣitāś ca bhavanti| sarva-sukha-samarpitāḥ uttare ca manuṣya-dharma-pratividhya-kāyasya bhedād brahma-loke upapadyante| ete bhujaṅgādhipate anuśaṃsā maitrī-vihāriṇāṃ deva-manuṣyānāṃ, tasmāt tarhi bhujaṅgādhipate maitreṇa kāya-karmaṇā maitreṇa vāk-karmaṇā maitreṇa manas-karmaṇā vihartavyaṃ| punar-aparaṃ bhujaṅgādhipate sarva-sukhaṃ-dadā-nāma-dhāraṇī pravarttayitavyā, sā sarva-nāgānāṃ sarva-nāga-duḥkhāni pratiprasrambhyati sarva-sukhāni ca dadāti, yeneha jambudvīpe kālena kālaṃ varṣa-dhārā utsṛjati, sarva-tṛna-gulmauṣadhi-vanaspati-śasyāni ca virohayanti, tatra bhujaṅgādhipate katamā sā sarva-sukhaṃ-dadā-nāma-dhāraṇī| tadyathā, dhāraṇi dhāraṇi uttāraṇi saṃpratiṣṭhitā vijaya-varṇa satyapratijñā sahā-jñānavati utpādani vināśani abhiṣecani abhivyāhāraśubhāvati ajīmatāmahi kumbāla-nivāhā, hara kleśān, dhunu pāpaṃ, śodhaya mārgān, nirīhaka-dharmatā, śuddhāloka, vitimirā-rajasa, duḥkha-śamana, sarva-buddhāvalokanādhiṣṭhite, sahā-prajñā, jñānābhe, svāhā|



imāni tāni bhujaṅgādhipate dhāraṇī-mantra-padāni dhārayitavyāni parivarttayitavyāni sarva-sādhanāni dharma-praveśanāni sarvabuddhādhiṣṭhitāni sarva-sukha-pradānāni|